सुबन्तावली ?अध्यर्धप्रतिका

Roma

स्त्रीएकद्विबहु
प्रथमाअध्यर्धप्रतिका अध्यर्धप्रतिके अध्यर्धप्रतिकाः
सम्बोधनम्अध्यर्धप्रतिके अध्यर्धप्रतिके अध्यर्धप्रतिकाः
द्वितीयाअध्यर्धप्रतिकाम् अध्यर्धप्रतिके अध्यर्धप्रतिकाः
तृतीयाअध्यर्धप्रतिकया अध्यर्धप्रतिकाभ्याम् अध्यर्धप्रतिकाभिः
चतुर्थीअध्यर्धप्रतिकायै अध्यर्धप्रतिकाभ्याम् अध्यर्धप्रतिकाभ्यः
पञ्चमीअध्यर्धप्रतिकायाः अध्यर्धप्रतिकाभ्याम् अध्यर्धप्रतिकाभ्यः
षष्ठीअध्यर्धप्रतिकायाः अध्यर्धप्रतिकयोः अध्यर्धप्रतिकानाम्
सप्तमीअध्यर्धप्रतिकायाम् अध्यर्धप्रतिकयोः अध्यर्धप्रतिकासु

अव्यय ॰अध्यर्धप्रतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria