Declension table of ?adhyardhakārṣāpaṇika

Deva

NeuterSingularDualPlural
Nominativeadhyardhakārṣāpaṇikam adhyardhakārṣāpaṇike adhyardhakārṣāpaṇikāni
Vocativeadhyardhakārṣāpaṇika adhyardhakārṣāpaṇike adhyardhakārṣāpaṇikāni
Accusativeadhyardhakārṣāpaṇikam adhyardhakārṣāpaṇike adhyardhakārṣāpaṇikāni
Instrumentaladhyardhakārṣāpaṇikena adhyardhakārṣāpaṇikābhyām adhyardhakārṣāpaṇikaiḥ
Dativeadhyardhakārṣāpaṇikāya adhyardhakārṣāpaṇikābhyām adhyardhakārṣāpaṇikebhyaḥ
Ablativeadhyardhakārṣāpaṇikāt adhyardhakārṣāpaṇikābhyām adhyardhakārṣāpaṇikebhyaḥ
Genitiveadhyardhakārṣāpaṇikasya adhyardhakārṣāpaṇikayoḥ adhyardhakārṣāpaṇikānām
Locativeadhyardhakārṣāpaṇike adhyardhakārṣāpaṇikayoḥ adhyardhakārṣāpaṇikeṣu

Compound adhyardhakārṣāpaṇika -

Adverb -adhyardhakārṣāpaṇikam -adhyardhakārṣāpaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria