सुबन्तावली ?अध्यर्धकार्षापणिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअध्यर्धकार्षापणिकम् अध्यर्धकार्षापणिके अध्यर्धकार्षापणिकानि
सम्बोधनम्अध्यर्धकार्षापणिक अध्यर्धकार्षापणिके अध्यर्धकार्षापणिकानि
द्वितीयाअध्यर्धकार्षापणिकम् अध्यर्धकार्षापणिके अध्यर्धकार्षापणिकानि
तृतीयाअध्यर्धकार्षापणिकेन अध्यर्धकार्षापणिकाभ्याम् अध्यर्धकार्षापणिकैः
चतुर्थीअध्यर्धकार्षापणिकाय अध्यर्धकार्षापणिकाभ्याम् अध्यर्धकार्षापणिकेभ्यः
पञ्चमीअध्यर्धकार्षापणिकात् अध्यर्धकार्षापणिकाभ्याम् अध्यर्धकार्षापणिकेभ्यः
षष्ठीअध्यर्धकार्षापणिकस्य अध्यर्धकार्षापणिकयोः अध्यर्धकार्षापणिकानाम्
सप्तमीअध्यर्धकार्षापणिके अध्यर्धकार्षापणिकयोः अध्यर्धकार्षापणिकेषु

समास अध्यर्धकार्षापणिक

अव्यय ॰अध्यर्धकार्षापणिकम् ॰अध्यर्धकार्षापणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria