Declension table of ?adharmātmanā

Deva

FeminineSingularDualPlural
Nominativeadharmātmanā adharmātmane adharmātmanāḥ
Vocativeadharmātmane adharmātmane adharmātmanāḥ
Accusativeadharmātmanām adharmātmane adharmātmanāḥ
Instrumentaladharmātmanayā adharmātmanābhyām adharmātmanābhiḥ
Dativeadharmātmanāyai adharmātmanābhyām adharmātmanābhyaḥ
Ablativeadharmātmanāyāḥ adharmātmanābhyām adharmātmanābhyaḥ
Genitiveadharmātmanāyāḥ adharmātmanayoḥ adharmātmanānām
Locativeadharmātmanāyām adharmātmanayoḥ adharmātmanāsu

Adverb -adharmātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria