सुबन्तावली ?अधर्मात्मना

Roma

स्त्रीएकद्विबहु
प्रथमाअधर्मात्मना अधर्मात्मने अधर्मात्मनाः
सम्बोधनम्अधर्मात्मने अधर्मात्मने अधर्मात्मनाः
द्वितीयाअधर्मात्मनाम् अधर्मात्मने अधर्मात्मनाः
तृतीयाअधर्मात्मनया अधर्मात्मनाभ्याम् अधर्मात्मनाभिः
चतुर्थीअधर्मात्मनायै अधर्मात्मनाभ्याम् अधर्मात्मनाभ्यः
पञ्चमीअधर्मात्मनायाः अधर्मात्मनाभ्याम् अधर्मात्मनाभ्यः
षष्ठीअधर्मात्मनायाः अधर्मात्मनयोः अधर्मात्मनानाम्
सप्तमीअधर्मात्मनायाम् अधर्मात्मनयोः अधर्मात्मनासु

अव्यय ॰अधर्मात्मनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria