Declension table of ?adhaḥprāṅśāyin

Deva

MasculineSingularDualPlural
Nominativeadhaḥprāṅśāyī adhaḥprāṅśāyinau adhaḥprāṅśāyinaḥ
Vocativeadhaḥprāṅśāyin adhaḥprāṅśāyinau adhaḥprāṅśāyinaḥ
Accusativeadhaḥprāṅśāyinam adhaḥprāṅśāyinau adhaḥprāṅśāyinaḥ
Instrumentaladhaḥprāṅśāyinā adhaḥprāṅśāyibhyām adhaḥprāṅśāyibhiḥ
Dativeadhaḥprāṅśāyine adhaḥprāṅśāyibhyām adhaḥprāṅśāyibhyaḥ
Ablativeadhaḥprāṅśāyinaḥ adhaḥprāṅśāyibhyām adhaḥprāṅśāyibhyaḥ
Genitiveadhaḥprāṅśāyinaḥ adhaḥprāṅśāyinoḥ adhaḥprāṅśāyinām
Locativeadhaḥprāṅśāyini adhaḥprāṅśāyinoḥ adhaḥprāṅśāyiṣu

Compound adhaḥprāṅśāyi -

Adverb -adhaḥprāṅśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria