सुबन्तावली ?अधःप्राङ्शायिन्

Roma

पुमान्एकद्विबहु
प्रथमाअधःप्राङ्शायी अधःप्राङ्शायिनौ अधःप्राङ्शायिनः
सम्बोधनम्अधःप्राङ्शायिन् अधःप्राङ्शायिनौ अधःप्राङ्शायिनः
द्वितीयाअधःप्राङ्शायिनम् अधःप्राङ्शायिनौ अधःप्राङ्शायिनः
तृतीयाअधःप्राङ्शायिना अधःप्राङ्शायिभ्याम् अधःप्राङ्शायिभिः
चतुर्थीअधःप्राङ्शायिने अधःप्राङ्शायिभ्याम् अधःप्राङ्शायिभ्यः
पञ्चमीअधःप्राङ्शायिनः अधःप्राङ्शायिभ्याम् अधःप्राङ्शायिभ्यः
षष्ठीअधःप्राङ्शायिनः अधःप्राङ्शायिनोः अधःप्राङ्शायिनाम्
सप्तमीअधःप्राङ्शायिनि अधःप्राङ्शायिनोः अधःप्राङ्शायिषु

समास अधःप्राङ्शायि

अव्यय ॰अधःप्राङ्शायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria