Declension table of ?acalaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativeacalaśreṣṭhaḥ acalaśreṣṭhau acalaśreṣṭhāḥ
Vocativeacalaśreṣṭha acalaśreṣṭhau acalaśreṣṭhāḥ
Accusativeacalaśreṣṭham acalaśreṣṭhau acalaśreṣṭhān
Instrumentalacalaśreṣṭhena acalaśreṣṭhābhyām acalaśreṣṭhaiḥ acalaśreṣṭhebhiḥ
Dativeacalaśreṣṭhāya acalaśreṣṭhābhyām acalaśreṣṭhebhyaḥ
Ablativeacalaśreṣṭhāt acalaśreṣṭhābhyām acalaśreṣṭhebhyaḥ
Genitiveacalaśreṣṭhasya acalaśreṣṭhayoḥ acalaśreṣṭhānām
Locativeacalaśreṣṭhe acalaśreṣṭhayoḥ acalaśreṣṭheṣu

Compound acalaśreṣṭha -

Adverb -acalaśreṣṭham -acalaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria