सुबन्तावली ?अचलश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाअचलश्रेष्ठः अचलश्रेष्ठौ अचलश्रेष्ठाः
सम्बोधनम्अचलश्रेष्ठ अचलश्रेष्ठौ अचलश्रेष्ठाः
द्वितीयाअचलश्रेष्ठम् अचलश्रेष्ठौ अचलश्रेष्ठान्
तृतीयाअचलश्रेष्ठेन अचलश्रेष्ठाभ्याम् अचलश्रेष्ठैः अचलश्रेष्ठेभिः
चतुर्थीअचलश्रेष्ठाय अचलश्रेष्ठाभ्याम् अचलश्रेष्ठेभ्यः
पञ्चमीअचलश्रेष्ठात् अचलश्रेष्ठाभ्याम् अचलश्रेष्ठेभ्यः
षष्ठीअचलश्रेष्ठस्य अचलश्रेष्ठयोः अचलश्रेष्ठानाम्
सप्तमीअचलश्रेष्ठे अचलश्रेष्ठयोः अचलश्रेष्ठेषु

समास अचलश्रेष्ठ

अव्यय ॰अचलश्रेष्ठम् ॰अचलश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria