Declension table of ?abhrakabhasman

Deva

NeuterSingularDualPlural
Nominativeabhrakabhasma abhrakabhasmanī abhrakabhasmāni
Vocativeabhrakabhasman abhrakabhasma abhrakabhasmanī abhrakabhasmāni
Accusativeabhrakabhasma abhrakabhasmanī abhrakabhasmāni
Instrumentalabhrakabhasmanā abhrakabhasmabhyām abhrakabhasmabhiḥ
Dativeabhrakabhasmane abhrakabhasmabhyām abhrakabhasmabhyaḥ
Ablativeabhrakabhasmanaḥ abhrakabhasmabhyām abhrakabhasmabhyaḥ
Genitiveabhrakabhasmanaḥ abhrakabhasmanoḥ abhrakabhasmanām
Locativeabhrakabhasmani abhrakabhasmanoḥ abhrakabhasmasu

Compound abhrakabhasma -

Adverb -abhrakabhasma -abhrakabhasmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria