सुबन्तावली ?अभ्रकभस्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभ्रकभस्म अभ्रकभस्मनी अभ्रकभस्मानि
सम्बोधनम्अभ्रकभस्मन् अभ्रकभस्म अभ्रकभस्मनी अभ्रकभस्मानि
द्वितीयाअभ्रकभस्म अभ्रकभस्मनी अभ्रकभस्मानि
तृतीयाअभ्रकभस्मना अभ्रकभस्मभ्याम् अभ्रकभस्मभिः
चतुर्थीअभ्रकभस्मने अभ्रकभस्मभ्याम् अभ्रकभस्मभ्यः
पञ्चमीअभ्रकभस्मनः अभ्रकभस्मभ्याम् अभ्रकभस्मभ्यः
षष्ठीअभ्रकभस्मनः अभ्रकभस्मनोः अभ्रकभस्मनाम्
सप्तमीअभ्रकभस्मनि अभ्रकभस्मनोः अभ्रकभस्मसु

समास अभ्रकभस्म

अव्यय ॰अभ्रकभस्म ॰अभ्रकभस्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria