Declension table of ?abhirūpaprajāyinī

Deva

FeminineSingularDualPlural
Nominativeabhirūpaprajāyinī abhirūpaprajāyinyau abhirūpaprajāyinyaḥ
Vocativeabhirūpaprajāyini abhirūpaprajāyinyau abhirūpaprajāyinyaḥ
Accusativeabhirūpaprajāyinīm abhirūpaprajāyinyau abhirūpaprajāyinīḥ
Instrumentalabhirūpaprajāyinyā abhirūpaprajāyinībhyām abhirūpaprajāyinībhiḥ
Dativeabhirūpaprajāyinyai abhirūpaprajāyinībhyām abhirūpaprajāyinībhyaḥ
Ablativeabhirūpaprajāyinyāḥ abhirūpaprajāyinībhyām abhirūpaprajāyinībhyaḥ
Genitiveabhirūpaprajāyinyāḥ abhirūpaprajāyinyoḥ abhirūpaprajāyinīnām
Locativeabhirūpaprajāyinyām abhirūpaprajāyinyoḥ abhirūpaprajāyinīṣu

Compound abhirūpaprajāyini - abhirūpaprajāyinī -

Adverb -abhirūpaprajāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria