सुबन्तावली ?अभिरूपप्रजायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाअभिरूपप्रजायिनी अभिरूपप्रजायिन्यौ अभिरूपप्रजायिन्यः
सम्बोधनम्अभिरूपप्रजायिनि अभिरूपप्रजायिन्यौ अभिरूपप्रजायिन्यः
द्वितीयाअभिरूपप्रजायिनीम् अभिरूपप्रजायिन्यौ अभिरूपप्रजायिनीः
तृतीयाअभिरूपप्रजायिन्या अभिरूपप्रजायिनीभ्याम् अभिरूपप्रजायिनीभिः
चतुर्थीअभिरूपप्रजायिन्यै अभिरूपप्रजायिनीभ्याम् अभिरूपप्रजायिनीभ्यः
पञ्चमीअभिरूपप्रजायिन्याः अभिरूपप्रजायिनीभ्याम् अभिरूपप्रजायिनीभ्यः
षष्ठीअभिरूपप्रजायिन्याः अभिरूपप्रजायिन्योः अभिरूपप्रजायिनीनाम्
सप्तमीअभिरूपप्रजायिन्याम् अभिरूपप्रजायिन्योः अभिरूपप्रजायिनीषु

समास अभिरूपप्रजायिनि अभिरूपप्रजायिनी

अव्यय ॰अभिरूपप्रजायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria