Declension table of ?abhirāmapaśupati

Deva

MasculineSingularDualPlural
Nominativeabhirāmapaśupatiḥ abhirāmapaśupatī abhirāmapaśupatayaḥ
Vocativeabhirāmapaśupate abhirāmapaśupatī abhirāmapaśupatayaḥ
Accusativeabhirāmapaśupatim abhirāmapaśupatī abhirāmapaśupatīn
Instrumentalabhirāmapaśupatinā abhirāmapaśupatibhyām abhirāmapaśupatibhiḥ
Dativeabhirāmapaśupataye abhirāmapaśupatibhyām abhirāmapaśupatibhyaḥ
Ablativeabhirāmapaśupateḥ abhirāmapaśupatibhyām abhirāmapaśupatibhyaḥ
Genitiveabhirāmapaśupateḥ abhirāmapaśupatyoḥ abhirāmapaśupatīnām
Locativeabhirāmapaśupatau abhirāmapaśupatyoḥ abhirāmapaśupatiṣu

Compound abhirāmapaśupati -

Adverb -abhirāmapaśupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria