सुबन्तावली ?अभिरामपशुपति

Roma

पुमान्एकद्विबहु
प्रथमाअभिरामपशुपतिः अभिरामपशुपती अभिरामपशुपतयः
सम्बोधनम्अभिरामपशुपते अभिरामपशुपती अभिरामपशुपतयः
द्वितीयाअभिरामपशुपतिम् अभिरामपशुपती अभिरामपशुपतीन्
तृतीयाअभिरामपशुपतिना अभिरामपशुपतिभ्याम् अभिरामपशुपतिभिः
चतुर्थीअभिरामपशुपतये अभिरामपशुपतिभ्याम् अभिरामपशुपतिभ्यः
पञ्चमीअभिरामपशुपतेः अभिरामपशुपतिभ्याम् अभिरामपशुपतिभ्यः
षष्ठीअभिरामपशुपतेः अभिरामपशुपत्योः अभिरामपशुपतीनाम्
सप्तमीअभिरामपशुपतौ अभिरामपशुपत्योः अभिरामपशुपतिषु

समास अभिरामपशुपति

अव्यय ॰अभिरामपशुपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria