Declension table of ?abhipraviṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhipraviṣṭaḥ abhipraviṣṭau abhipraviṣṭāḥ
Vocativeabhipraviṣṭa abhipraviṣṭau abhipraviṣṭāḥ
Accusativeabhipraviṣṭam abhipraviṣṭau abhipraviṣṭān
Instrumentalabhipraviṣṭena abhipraviṣṭābhyām abhipraviṣṭaiḥ abhipraviṣṭebhiḥ
Dativeabhipraviṣṭāya abhipraviṣṭābhyām abhipraviṣṭebhyaḥ
Ablativeabhipraviṣṭāt abhipraviṣṭābhyām abhipraviṣṭebhyaḥ
Genitiveabhipraviṣṭasya abhipraviṣṭayoḥ abhipraviṣṭānām
Locativeabhipraviṣṭe abhipraviṣṭayoḥ abhipraviṣṭeṣu

Compound abhipraviṣṭa -

Adverb -abhipraviṣṭam -abhipraviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria