सुबन्तावली ?अभिप्रविष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअभिप्रविष्टः अभिप्रविष्टौ अभिप्रविष्टाः
सम्बोधनम्अभिप्रविष्ट अभिप्रविष्टौ अभिप्रविष्टाः
द्वितीयाअभिप्रविष्टम् अभिप्रविष्टौ अभिप्रविष्टान्
तृतीयाअभिप्रविष्टेन अभिप्रविष्टाभ्याम् अभिप्रविष्टैः अभिप्रविष्टेभिः
चतुर्थीअभिप्रविष्टाय अभिप्रविष्टाभ्याम् अभिप्रविष्टेभ्यः
पञ्चमीअभिप्रविष्टात् अभिप्रविष्टाभ्याम् अभिप्रविष्टेभ्यः
षष्ठीअभिप्रविष्टस्य अभिप्रविष्टयोः अभिप्रविष्टानाम्
सप्तमीअभिप्रविष्टे अभिप्रविष्टयोः अभिप्रविष्टेषु

समास अभिप्रविष्ट

अव्यय ॰अभिप्रविष्टम् ॰अभिप्रविष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria