Declension table of ?abhiprakramya

Deva

MasculineSingularDualPlural
Nominativeabhiprakramyaḥ abhiprakramyau abhiprakramyāḥ
Vocativeabhiprakramya abhiprakramyau abhiprakramyāḥ
Accusativeabhiprakramyam abhiprakramyau abhiprakramyān
Instrumentalabhiprakramyeṇa abhiprakramyābhyām abhiprakramyaiḥ abhiprakramyebhiḥ
Dativeabhiprakramyāya abhiprakramyābhyām abhiprakramyebhyaḥ
Ablativeabhiprakramyāt abhiprakramyābhyām abhiprakramyebhyaḥ
Genitiveabhiprakramyasya abhiprakramyayoḥ abhiprakramyāṇām
Locativeabhiprakramye abhiprakramyayoḥ abhiprakramyeṣu

Compound abhiprakramya -

Adverb -abhiprakramyam -abhiprakramyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria