सुबन्तावली ?अभिप्रक्रम्य

Roma

पुमान्एकद्विबहु
प्रथमाअभिप्रक्रम्यः अभिप्रक्रम्यौ अभिप्रक्रम्याः
सम्बोधनम्अभिप्रक्रम्य अभिप्रक्रम्यौ अभिप्रक्रम्याः
द्वितीयाअभिप्रक्रम्यम् अभिप्रक्रम्यौ अभिप्रक्रम्यान्
तृतीयाअभिप्रक्रम्येण अभिप्रक्रम्याभ्याम् अभिप्रक्रम्यैः अभिप्रक्रम्येभिः
चतुर्थीअभिप्रक्रम्याय अभिप्रक्रम्याभ्याम् अभिप्रक्रम्येभ्यः
पञ्चमीअभिप्रक्रम्यात् अभिप्रक्रम्याभ्याम् अभिप्रक्रम्येभ्यः
षष्ठीअभिप्रक्रम्यस्य अभिप्रक्रम्ययोः अभिप्रक्रम्याणाम्
सप्तमीअभिप्रक्रम्ये अभिप्रक्रम्ययोः अभिप्रक्रम्येषु

समास अभिप्रक्रम्य

अव्यय ॰अभिप्रक्रम्यम् ॰अभिप्रक्रम्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria