Declension table of ?abhiniścikramiṣā

Deva

FeminineSingularDualPlural
Nominativeabhiniścikramiṣā abhiniścikramiṣe abhiniścikramiṣāḥ
Vocativeabhiniścikramiṣe abhiniścikramiṣe abhiniścikramiṣāḥ
Accusativeabhiniścikramiṣām abhiniścikramiṣe abhiniścikramiṣāḥ
Instrumentalabhiniścikramiṣayā abhiniścikramiṣābhyām abhiniścikramiṣābhiḥ
Dativeabhiniścikramiṣāyai abhiniścikramiṣābhyām abhiniścikramiṣābhyaḥ
Ablativeabhiniścikramiṣāyāḥ abhiniścikramiṣābhyām abhiniścikramiṣābhyaḥ
Genitiveabhiniścikramiṣāyāḥ abhiniścikramiṣayoḥ abhiniścikramiṣāṇām
Locativeabhiniścikramiṣāyām abhiniścikramiṣayoḥ abhiniścikramiṣāsu

Adverb -abhiniścikramiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria