सुबन्तावली ?अभिनिश्चिक्रमिषा

Roma

स्त्रीएकद्विबहु
प्रथमाअभिनिश्चिक्रमिषा अभिनिश्चिक्रमिषे अभिनिश्चिक्रमिषाः
सम्बोधनम्अभिनिश्चिक्रमिषे अभिनिश्चिक्रमिषे अभिनिश्चिक्रमिषाः
द्वितीयाअभिनिश्चिक्रमिषाम् अभिनिश्चिक्रमिषे अभिनिश्चिक्रमिषाः
तृतीयाअभिनिश्चिक्रमिषया अभिनिश्चिक्रमिषाभ्याम् अभिनिश्चिक्रमिषाभिः
चतुर्थीअभिनिश्चिक्रमिषायै अभिनिश्चिक्रमिषाभ्याम् अभिनिश्चिक्रमिषाभ्यः
पञ्चमीअभिनिश्चिक्रमिषायाः अभिनिश्चिक्रमिषाभ्याम् अभिनिश्चिक्रमिषाभ्यः
षष्ठीअभिनिश्चिक्रमिषायाः अभिनिश्चिक्रमिषयोः अभिनिश्चिक्रमिषाणाम्
सप्तमीअभिनिश्चिक्रमिषायाम् अभिनिश्चिक्रमिषयोः अभिनिश्चिक्रमिषासु

अव्यय ॰अभिनिश्चिक्रमिषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria