Declension table of ?abhiniṣkrāntā

Deva

FeminineSingularDualPlural
Nominativeabhiniṣkrāntā abhiniṣkrānte abhiniṣkrāntāḥ
Vocativeabhiniṣkrānte abhiniṣkrānte abhiniṣkrāntāḥ
Accusativeabhiniṣkrāntām abhiniṣkrānte abhiniṣkrāntāḥ
Instrumentalabhiniṣkrāntayā abhiniṣkrāntābhyām abhiniṣkrāntābhiḥ
Dativeabhiniṣkrāntāyai abhiniṣkrāntābhyām abhiniṣkrāntābhyaḥ
Ablativeabhiniṣkrāntāyāḥ abhiniṣkrāntābhyām abhiniṣkrāntābhyaḥ
Genitiveabhiniṣkrāntāyāḥ abhiniṣkrāntayoḥ abhiniṣkrāntānām
Locativeabhiniṣkrāntāyām abhiniṣkrāntayoḥ abhiniṣkrāntāsu

Adverb -abhiniṣkrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria