सुबन्तावली ?अभिनिष्क्रान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाअभिनिष्क्रान्ता अभिनिष्क्रान्ते अभिनिष्क्रान्ताः
सम्बोधनम्अभिनिष्क्रान्ते अभिनिष्क्रान्ते अभिनिष्क्रान्ताः
द्वितीयाअभिनिष्क्रान्ताम् अभिनिष्क्रान्ते अभिनिष्क्रान्ताः
तृतीयाअभिनिष्क्रान्तया अभिनिष्क्रान्ताभ्याम् अभिनिष्क्रान्ताभिः
चतुर्थीअभिनिष्क्रान्तायै अभिनिष्क्रान्ताभ्याम् अभिनिष्क्रान्ताभ्यः
पञ्चमीअभिनिष्क्रान्तायाः अभिनिष्क्रान्ताभ्याम् अभिनिष्क्रान्ताभ्यः
षष्ठीअभिनिष्क्रान्तायाः अभिनिष्क्रान्तयोः अभिनिष्क्रान्तानाम्
सप्तमीअभिनिष्क्रान्तायाम् अभिनिष्क्रान्तयोः अभिनिष्क्रान्तासु

अव्यय ॰अभिनिष्क्रान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria