Declension table of ?abhinavavaiyākaraṇa

Deva

MasculineSingularDualPlural
Nominativeabhinavavaiyākaraṇaḥ abhinavavaiyākaraṇau abhinavavaiyākaraṇāḥ
Vocativeabhinavavaiyākaraṇa abhinavavaiyākaraṇau abhinavavaiyākaraṇāḥ
Accusativeabhinavavaiyākaraṇam abhinavavaiyākaraṇau abhinavavaiyākaraṇān
Instrumentalabhinavavaiyākaraṇena abhinavavaiyākaraṇābhyām abhinavavaiyākaraṇaiḥ abhinavavaiyākaraṇebhiḥ
Dativeabhinavavaiyākaraṇāya abhinavavaiyākaraṇābhyām abhinavavaiyākaraṇebhyaḥ
Ablativeabhinavavaiyākaraṇāt abhinavavaiyākaraṇābhyām abhinavavaiyākaraṇebhyaḥ
Genitiveabhinavavaiyākaraṇasya abhinavavaiyākaraṇayoḥ abhinavavaiyākaraṇānām
Locativeabhinavavaiyākaraṇe abhinavavaiyākaraṇayoḥ abhinavavaiyākaraṇeṣu

Compound abhinavavaiyākaraṇa -

Adverb -abhinavavaiyākaraṇam -abhinavavaiyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria