सुबन्तावली ?अभिनववैयाकरण

Roma

पुमान्एकद्विबहु
प्रथमाअभिनववैयाकरणः अभिनववैयाकरणौ अभिनववैयाकरणाः
सम्बोधनम्अभिनववैयाकरण अभिनववैयाकरणौ अभिनववैयाकरणाः
द्वितीयाअभिनववैयाकरणम् अभिनववैयाकरणौ अभिनववैयाकरणान्
तृतीयाअभिनववैयाकरणेन अभिनववैयाकरणाभ्याम् अभिनववैयाकरणैः अभिनववैयाकरणेभिः
चतुर्थीअभिनववैयाकरणाय अभिनववैयाकरणाभ्याम् अभिनववैयाकरणेभ्यः
पञ्चमीअभिनववैयाकरणात् अभिनववैयाकरणाभ्याम् अभिनववैयाकरणेभ्यः
षष्ठीअभिनववैयाकरणस्य अभिनववैयाकरणयोः अभिनववैयाकरणानाम्
सप्तमीअभिनववैयाकरणे अभिनववैयाकरणयोः अभिनववैयाकरणेषु

समास अभिनववैयाकरण

अव्यय ॰अभिनववैयाकरणम् ॰अभिनववैयाकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria