Declension table of ?abhimanyusvāmin

Deva

MasculineSingularDualPlural
Nominativeabhimanyusvāmī abhimanyusvāminau abhimanyusvāminaḥ
Vocativeabhimanyusvāmin abhimanyusvāminau abhimanyusvāminaḥ
Accusativeabhimanyusvāminam abhimanyusvāminau abhimanyusvāminaḥ
Instrumentalabhimanyusvāminā abhimanyusvāmibhyām abhimanyusvāmibhiḥ
Dativeabhimanyusvāmine abhimanyusvāmibhyām abhimanyusvāmibhyaḥ
Ablativeabhimanyusvāminaḥ abhimanyusvāmibhyām abhimanyusvāmibhyaḥ
Genitiveabhimanyusvāminaḥ abhimanyusvāminoḥ abhimanyusvāminām
Locativeabhimanyusvāmini abhimanyusvāminoḥ abhimanyusvāmiṣu

Compound abhimanyusvāmi -

Adverb -abhimanyusvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria