सुबन्तावली ?अभिमन्युस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमाअभिमन्युस्वामी अभिमन्युस्वामिनौ अभिमन्युस्वामिनः
सम्बोधनम्अभिमन्युस्वामिन् अभिमन्युस्वामिनौ अभिमन्युस्वामिनः
द्वितीयाअभिमन्युस्वामिनम् अभिमन्युस्वामिनौ अभिमन्युस्वामिनः
तृतीयाअभिमन्युस्वामिना अभिमन्युस्वामिभ्याम् अभिमन्युस्वामिभिः
चतुर्थीअभिमन्युस्वामिने अभिमन्युस्वामिभ्याम् अभिमन्युस्वामिभ्यः
पञ्चमीअभिमन्युस्वामिनः अभिमन्युस्वामिभ्याम् अभिमन्युस्वामिभ्यः
षष्ठीअभिमन्युस्वामिनः अभिमन्युस्वामिनोः अभिमन्युस्वामिनाम्
सप्तमीअभिमन्युस्वामिनि अभिमन्युस्वामिनोः अभिमन्युस्वामिषु

समास अभिमन्युस्वामि

अव्यय ॰अभिमन्युस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria