Declension table of ?abhiṣyandamāna

Deva

MasculineSingularDualPlural
Nominativeabhiṣyandamānaḥ abhiṣyandamānau abhiṣyandamānāḥ
Vocativeabhiṣyandamāna abhiṣyandamānau abhiṣyandamānāḥ
Accusativeabhiṣyandamānam abhiṣyandamānau abhiṣyandamānān
Instrumentalabhiṣyandamānena abhiṣyandamānābhyām abhiṣyandamānaiḥ abhiṣyandamānebhiḥ
Dativeabhiṣyandamānāya abhiṣyandamānābhyām abhiṣyandamānebhyaḥ
Ablativeabhiṣyandamānāt abhiṣyandamānābhyām abhiṣyandamānebhyaḥ
Genitiveabhiṣyandamānasya abhiṣyandamānayoḥ abhiṣyandamānānām
Locativeabhiṣyandamāne abhiṣyandamānayoḥ abhiṣyandamāneṣu

Compound abhiṣyandamāna -

Adverb -abhiṣyandamānam -abhiṣyandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria