सुबन्तावली ?अभिष्यन्दमान

Roma

पुमान्एकद्विबहु
प्रथमाअभिष्यन्दमानः अभिष्यन्दमानौ अभिष्यन्दमानाः
सम्बोधनम्अभिष्यन्दमान अभिष्यन्दमानौ अभिष्यन्दमानाः
द्वितीयाअभिष्यन्दमानम् अभिष्यन्दमानौ अभिष्यन्दमानान्
तृतीयाअभिष्यन्दमानेन अभिष्यन्दमानाभ्याम् अभिष्यन्दमानैः अभिष्यन्दमानेभिः
चतुर्थीअभिष्यन्दमानाय अभिष्यन्दमानाभ्याम् अभिष्यन्दमानेभ्यः
पञ्चमीअभिष्यन्दमानात् अभिष्यन्दमानाभ्याम् अभिष्यन्दमानेभ्यः
षष्ठीअभिष्यन्दमानस्य अभिष्यन्दमानयोः अभिष्यन्दमानानाम्
सप्तमीअभिष्यन्दमाने अभिष्यन्दमानयोः अभिष्यन्दमानेषु

समास अभिष्यन्दमान

अव्यय ॰अभिष्यन्दमानम् ॰अभिष्यन्दमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria