Declension table of ?abhayajāta

Deva

MasculineSingularDualPlural
Nominativeabhayajātaḥ abhayajātau abhayajātāḥ
Vocativeabhayajāta abhayajātau abhayajātāḥ
Accusativeabhayajātam abhayajātau abhayajātān
Instrumentalabhayajātena abhayajātābhyām abhayajātaiḥ abhayajātebhiḥ
Dativeabhayajātāya abhayajātābhyām abhayajātebhyaḥ
Ablativeabhayajātāt abhayajātābhyām abhayajātebhyaḥ
Genitiveabhayajātasya abhayajātayoḥ abhayajātānām
Locativeabhayajāte abhayajātayoḥ abhayajāteṣu

Compound abhayajāta -

Adverb -abhayajātam -abhayajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria