सुबन्तावली ?अभयजात

Roma

पुमान्एकद्विबहु
प्रथमाअभयजातः अभयजातौ अभयजाताः
सम्बोधनम्अभयजात अभयजातौ अभयजाताः
द्वितीयाअभयजातम् अभयजातौ अभयजातान्
तृतीयाअभयजातेन अभयजाताभ्याम् अभयजातैः अभयजातेभिः
चतुर्थीअभयजाताय अभयजाताभ्याम् अभयजातेभ्यः
पञ्चमीअभयजातात् अभयजाताभ्याम् अभयजातेभ्यः
षष्ठीअभयजातस्य अभयजातयोः अभयजातानाम्
सप्तमीअभयजाते अभयजातयोः अभयजातेषु

समास अभयजात

अव्यय ॰अभयजातम् ॰अभयजातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria