Declension table of ?abahvakṣara

Deva

NeuterSingularDualPlural
Nominativeabahvakṣaram abahvakṣare abahvakṣarāṇi
Vocativeabahvakṣara abahvakṣare abahvakṣarāṇi
Accusativeabahvakṣaram abahvakṣare abahvakṣarāṇi
Instrumentalabahvakṣareṇa abahvakṣarābhyām abahvakṣaraiḥ
Dativeabahvakṣarāya abahvakṣarābhyām abahvakṣarebhyaḥ
Ablativeabahvakṣarāt abahvakṣarābhyām abahvakṣarebhyaḥ
Genitiveabahvakṣarasya abahvakṣarayoḥ abahvakṣarāṇām
Locativeabahvakṣare abahvakṣarayoḥ abahvakṣareṣu

Compound abahvakṣara -

Adverb -abahvakṣaram -abahvakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria