सुबन्तावली ?अबह्वक्षर

Roma

नपुंसकम्एकद्विबहु
प्रथमाअबह्वक्षरम् अबह्वक्षरे अबह्वक्षराणि
सम्बोधनम्अबह्वक्षर अबह्वक्षरे अबह्वक्षराणि
द्वितीयाअबह्वक्षरम् अबह्वक्षरे अबह्वक्षराणि
तृतीयाअबह्वक्षरेण अबह्वक्षराभ्याम् अबह्वक्षरैः
चतुर्थीअबह्वक्षराय अबह्वक्षराभ्याम् अबह्वक्षरेभ्यः
पञ्चमीअबह्वक्षरात् अबह्वक्षराभ्याम् अबह्वक्षरेभ्यः
षष्ठीअबह्वक्षरस्य अबह्वक्षरयोः अबह्वक्षराणाम्
सप्तमीअबह्वक्षरे अबह्वक्षरयोः अबह्वक्षरेषु

समास अबह्वक्षर

अव्यय ॰अबह्वक्षरम् ॰अबह्वक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria