Declension table of ?āyatimatā

Deva

FeminineSingularDualPlural
Nominativeāyatimatā āyatimate āyatimatāḥ
Vocativeāyatimate āyatimate āyatimatāḥ
Accusativeāyatimatām āyatimate āyatimatāḥ
Instrumentalāyatimatayā āyatimatābhyām āyatimatābhiḥ
Dativeāyatimatāyai āyatimatābhyām āyatimatābhyaḥ
Ablativeāyatimatāyāḥ āyatimatābhyām āyatimatābhyaḥ
Genitiveāyatimatāyāḥ āyatimatayoḥ āyatimatānām
Locativeāyatimatāyām āyatimatayoḥ āyatimatāsu

Adverb -āyatimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria