सुबन्तावली ?आयतिमता

Roma

स्त्रीएकद्विबहु
प्रथमाआयतिमता आयतिमते आयतिमताः
सम्बोधनम्आयतिमते आयतिमते आयतिमताः
द्वितीयाआयतिमताम् आयतिमते आयतिमताः
तृतीयाआयतिमतया आयतिमताभ्याम् आयतिमताभिः
चतुर्थीआयतिमतायै आयतिमताभ्याम् आयतिमताभ्यः
पञ्चमीआयतिमतायाः आयतिमताभ्याम् आयतिमताभ्यः
षष्ठीआयतिमतायाः आयतिमतयोः आयतिमतानाम्
सप्तमीआयतिमतायाम् आयतिमतयोः आयतिमतासु

अव्यय ॰आयतिमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria