Declension table of ?ātharvaṇaśiras

Deva

NeuterSingularDualPlural
Nominativeātharvaṇaśiraḥ ātharvaṇaśirasī ātharvaṇaśirāṃsi
Vocativeātharvaṇaśiraḥ ātharvaṇaśirasī ātharvaṇaśirāṃsi
Accusativeātharvaṇaśiraḥ ātharvaṇaśirasī ātharvaṇaśirāṃsi
Instrumentalātharvaṇaśirasā ātharvaṇaśirobhyām ātharvaṇaśirobhiḥ
Dativeātharvaṇaśirase ātharvaṇaśirobhyām ātharvaṇaśirobhyaḥ
Ablativeātharvaṇaśirasaḥ ātharvaṇaśirobhyām ātharvaṇaśirobhyaḥ
Genitiveātharvaṇaśirasaḥ ātharvaṇaśirasoḥ ātharvaṇaśirasām
Locativeātharvaṇaśirasi ātharvaṇaśirasoḥ ātharvaṇaśiraḥsu

Compound ātharvaṇaśiras -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria