सुबन्तावली ?आथर्वणशिरस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआथर्वणशिरः आथर्वणशिरसी आथर्वणशिरांसि
सम्बोधनम्आथर्वणशिरः आथर्वणशिरसी आथर्वणशिरांसि
द्वितीयाआथर्वणशिरः आथर्वणशिरसी आथर्वणशिरांसि
तृतीयाआथर्वणशिरसा आथर्वणशिरोभ्याम् आथर्वणशिरोभिः
चतुर्थीआथर्वणशिरसे आथर्वणशिरोभ्याम् आथर्वणशिरोभ्यः
पञ्चमीआथर्वणशिरसः आथर्वणशिरोभ्याम् आथर्वणशिरोभ्यः
षष्ठीआथर्वणशिरसः आथर्वणशिरसोः आथर्वणशिरसाम्
सप्तमीआथर्वणशिरसि आथर्वणशिरसोः आथर्वणशिरःसु

समास आथर्वणशिरस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria