Declension table of ?āraṭi

Deva

FeminineSingularDualPlural
Nominativeāraṭiḥ āraṭī āraṭayaḥ
Vocativeāraṭe āraṭī āraṭayaḥ
Accusativeāraṭim āraṭī āraṭīḥ
Instrumentalāraṭyā āraṭibhyām āraṭibhiḥ
Dativeāraṭyai āraṭaye āraṭibhyām āraṭibhyaḥ
Ablativeāraṭyāḥ āraṭeḥ āraṭibhyām āraṭibhyaḥ
Genitiveāraṭyāḥ āraṭeḥ āraṭyoḥ āraṭīnām
Locativeāraṭyām āraṭau āraṭyoḥ āraṭiṣu

Compound āraṭi -

Adverb -āraṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria