सुबन्तावली ?आरटि

Roma

स्त्रीएकद्विबहु
प्रथमाआरटिः आरटी आरटयः
सम्बोधनम्आरटे आरटी आरटयः
द्वितीयाआरटिम् आरटी आरटीः
तृतीयाआरट्या आरटिभ्याम् आरटिभिः
चतुर्थीआरट्यै आरटये आरटिभ्याम् आरटिभ्यः
पञ्चमीआरट्याः आरटेः आरटिभ्याम् आरटिभ्यः
षष्ठीआरट्याः आरटेः आरट्योः आरटीनाम्
सप्तमीआरट्याम् आरटौ आरट्योः आरटिषु

समास आरटि

अव्यय ॰आरटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria