Declension table of ?ālavaṇya

Deva

NeuterSingularDualPlural
Nominativeālavaṇyam ālavaṇye ālavaṇyāni
Vocativeālavaṇya ālavaṇye ālavaṇyāni
Accusativeālavaṇyam ālavaṇye ālavaṇyāni
Instrumentalālavaṇyena ālavaṇyābhyām ālavaṇyaiḥ
Dativeālavaṇyāya ālavaṇyābhyām ālavaṇyebhyaḥ
Ablativeālavaṇyāt ālavaṇyābhyām ālavaṇyebhyaḥ
Genitiveālavaṇyasya ālavaṇyayoḥ ālavaṇyānām
Locativeālavaṇye ālavaṇyayoḥ ālavaṇyeṣu

Compound ālavaṇya -

Adverb -ālavaṇyam -ālavaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria