सुबन्तावली ?आलवण्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाआलवण्यम् आलवण्ये आलवण्यानि
सम्बोधनम्आलवण्य आलवण्ये आलवण्यानि
द्वितीयाआलवण्यम् आलवण्ये आलवण्यानि
तृतीयाआलवण्येन आलवण्याभ्याम् आलवण्यैः
चतुर्थीआलवण्याय आलवण्याभ्याम् आलवण्येभ्यः
पञ्चमीआलवण्यात् आलवण्याभ्याम् आलवण्येभ्यः
षष्ठीआलवण्यस्य आलवण्ययोः आलवण्यानाम्
सप्तमीआलवण्ये आलवण्ययोः आलवण्येषु

समास आलवण्य

अव्यय ॰आलवण्यम् ॰आलवण्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria