Declension table of ?ālasyavat

Deva

MasculineSingularDualPlural
Nominativeālasyavān ālasyavantau ālasyavantaḥ
Vocativeālasyavan ālasyavantau ālasyavantaḥ
Accusativeālasyavantam ālasyavantau ālasyavataḥ
Instrumentalālasyavatā ālasyavadbhyām ālasyavadbhiḥ
Dativeālasyavate ālasyavadbhyām ālasyavadbhyaḥ
Ablativeālasyavataḥ ālasyavadbhyām ālasyavadbhyaḥ
Genitiveālasyavataḥ ālasyavatoḥ ālasyavatām
Locativeālasyavati ālasyavatoḥ ālasyavatsu

Compound ālasyavat -

Adverb -ālasyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria