सुबन्तावली ?आलस्यवत्

Roma

पुमान्एकद्विबहु
प्रथमाआलस्यवान् आलस्यवन्तौ आलस्यवन्तः
सम्बोधनम्आलस्यवन् आलस्यवन्तौ आलस्यवन्तः
द्वितीयाआलस्यवन्तम् आलस्यवन्तौ आलस्यवतः
तृतीयाआलस्यवता आलस्यवद्भ्याम् आलस्यवद्भिः
चतुर्थीआलस्यवते आलस्यवद्भ्याम् आलस्यवद्भ्यः
पञ्चमीआलस्यवतः आलस्यवद्भ्याम् आलस्यवद्भ्यः
षष्ठीआलस्यवतः आलस्यवतोः आलस्यवताम्
सप्तमीआलस्यवति आलस्यवतोः आलस्यवत्सु

समास आलस्यवत्

अव्यय ॰आलस्यवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria