Declension table of ?āhvāyayitavya

Deva

MasculineSingularDualPlural
Nominativeāhvāyayitavyaḥ āhvāyayitavyau āhvāyayitavyāḥ
Vocativeāhvāyayitavya āhvāyayitavyau āhvāyayitavyāḥ
Accusativeāhvāyayitavyam āhvāyayitavyau āhvāyayitavyān
Instrumentalāhvāyayitavyena āhvāyayitavyābhyām āhvāyayitavyaiḥ āhvāyayitavyebhiḥ
Dativeāhvāyayitavyāya āhvāyayitavyābhyām āhvāyayitavyebhyaḥ
Ablativeāhvāyayitavyāt āhvāyayitavyābhyām āhvāyayitavyebhyaḥ
Genitiveāhvāyayitavyasya āhvāyayitavyayoḥ āhvāyayitavyānām
Locativeāhvāyayitavye āhvāyayitavyayoḥ āhvāyayitavyeṣu

Compound āhvāyayitavya -

Adverb -āhvāyayitavyam -āhvāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria