सुबन्तावली ?आह्वाययितव्य

Roma

पुमान्एकद्विबहु
प्रथमाआह्वाययितव्यः आह्वाययितव्यौ आह्वाययितव्याः
सम्बोधनम्आह्वाययितव्य आह्वाययितव्यौ आह्वाययितव्याः
द्वितीयाआह्वाययितव्यम् आह्वाययितव्यौ आह्वाययितव्यान्
तृतीयाआह्वाययितव्येन आह्वाययितव्याभ्याम् आह्वाययितव्यैः आह्वाययितव्येभिः
चतुर्थीआह्वाययितव्याय आह्वाययितव्याभ्याम् आह्वाययितव्येभ्यः
पञ्चमीआह्वाययितव्यात् आह्वाययितव्याभ्याम् आह्वाययितव्येभ्यः
षष्ठीआह्वाययितव्यस्य आह्वाययितव्ययोः आह्वाययितव्यानाम्
सप्तमीआह्वाययितव्ये आह्वाययितव्ययोः आह्वाययितव्येषु

समास आह्वाययितव्य

अव्यय ॰आह्वाययितव्यम् ॰आह्वाययितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria