Declension table of ?āḍhyambhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativeāḍhyambhaviṣṇuḥ āḍhyambhaviṣṇū āḍhyambhaviṣṇavaḥ
Vocativeāḍhyambhaviṣṇo āḍhyambhaviṣṇū āḍhyambhaviṣṇavaḥ
Accusativeāḍhyambhaviṣṇum āḍhyambhaviṣṇū āḍhyambhaviṣṇūn
Instrumentalāḍhyambhaviṣṇunā āḍhyambhaviṣṇubhyām āḍhyambhaviṣṇubhiḥ
Dativeāḍhyambhaviṣṇave āḍhyambhaviṣṇubhyām āḍhyambhaviṣṇubhyaḥ
Ablativeāḍhyambhaviṣṇoḥ āḍhyambhaviṣṇubhyām āḍhyambhaviṣṇubhyaḥ
Genitiveāḍhyambhaviṣṇoḥ āḍhyambhaviṣṇvoḥ āḍhyambhaviṣṇūnām
Locativeāḍhyambhaviṣṇau āḍhyambhaviṣṇvoḥ āḍhyambhaviṣṇuṣu

Compound āḍhyambhaviṣṇu -

Adverb -āḍhyambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria