सुबन्तावली ?आढ्यम्भविष्णु

Roma

पुमान्एकद्विबहु
प्रथमाआढ्यम्भविष्णुः आढ्यम्भविष्णू आढ्यम्भविष्णवः
सम्बोधनम्आढ्यम्भविष्णो आढ्यम्भविष्णू आढ्यम्भविष्णवः
द्वितीयाआढ्यम्भविष्णुम् आढ्यम्भविष्णू आढ्यम्भविष्णून्
तृतीयाआढ्यम्भविष्णुना आढ्यम्भविष्णुभ्याम् आढ्यम्भविष्णुभिः
चतुर्थीआढ्यम्भविष्णवे आढ्यम्भविष्णुभ्याम् आढ्यम्भविष्णुभ्यः
पञ्चमीआढ्यम्भविष्णोः आढ्यम्भविष्णुभ्याम् आढ्यम्भविष्णुभ्यः
षष्ठीआढ्यम्भविष्णोः आढ्यम्भविष्ण्वोः आढ्यम्भविष्णूनाम्
सप्तमीआढ्यम्भविष्णौ आढ्यम्भविष्ण्वोः आढ्यम्भविष्णुषु

समास आढ्यम्भविष्णु

अव्यय ॰आढ्यम्भविष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria