Declension table of ?aḍakavatī

Deva

FeminineSingularDualPlural
Nominativeaḍakavatī aḍakavatyau aḍakavatyaḥ
Vocativeaḍakavati aḍakavatyau aḍakavatyaḥ
Accusativeaḍakavatīm aḍakavatyau aḍakavatīḥ
Instrumentalaḍakavatyā aḍakavatībhyām aḍakavatībhiḥ
Dativeaḍakavatyai aḍakavatībhyām aḍakavatībhyaḥ
Ablativeaḍakavatyāḥ aḍakavatībhyām aḍakavatībhyaḥ
Genitiveaḍakavatyāḥ aḍakavatyoḥ aḍakavatīnām
Locativeaḍakavatyām aḍakavatyoḥ aḍakavatīṣu

Compound aḍakavati - aḍakavatī -

Adverb -aḍakavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria