सुबन्तावली ?अडकवती

Roma

स्त्रीएकद्विबहु
प्रथमाअडकवती अडकवत्यौ अडकवत्यः
सम्बोधनम्अडकवति अडकवत्यौ अडकवत्यः
द्वितीयाअडकवतीम् अडकवत्यौ अडकवतीः
तृतीयाअडकवत्या अडकवतीभ्याम् अडकवतीभिः
चतुर्थीअडकवत्यै अडकवतीभ्याम् अडकवतीभ्यः
पञ्चमीअडकवत्याः अडकवतीभ्याम् अडकवतीभ्यः
षष्ठीअडकवत्याः अडकवत्योः अडकवतीनाम्
सप्तमीअडकवत्याम् अडकवत्योः अडकवतीषु

समास अडकवति अडकवती

अव्यय ॰अडकवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria