Declension table of ?ṛtavrata

Deva

NeuterSingularDualPlural
Nominativeṛtavratam ṛtavrate ṛtavratāni
Vocativeṛtavrata ṛtavrate ṛtavratāni
Accusativeṛtavratam ṛtavrate ṛtavratāni
Instrumentalṛtavratena ṛtavratābhyām ṛtavrataiḥ
Dativeṛtavratāya ṛtavratābhyām ṛtavratebhyaḥ
Ablativeṛtavratāt ṛtavratābhyām ṛtavratebhyaḥ
Genitiveṛtavratasya ṛtavratayoḥ ṛtavratānām
Locativeṛtavrate ṛtavratayoḥ ṛtavrateṣu

Compound ṛtavrata -

Adverb -ṛtavratam -ṛtavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria